A 472-2 Kārtavīryārjunakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 472/2
Title: Kārtavīryārjunakavaca
Dimensions: 0 x 0 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7191
Remarks:
Reel No. A 472-2 Inventory No. 25523
Title Kārtavīryārjunakavaca and Kārtavīryārjunakavacaṭīkā
Remarks ascribed to the Uḍḍāmaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 0.0 x 0.0 cm
Folios 25
Lines per Folio 5–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7191
Manuscript Features
Top and lower part of the left-hand margin of fol. 1v is damaged with considerable loss of text.
The commentary is written in the margins in some folios, and some folios are free of commentary.
On the back cover-leaf is written viṣaya saṃkhyā (vi. saṃ 192).
Excerpts
«Beginning of the root text:»
oṃ śrīgaṇeśāya namaḥ ||
śrīmadgurave māhiṣmatīpataye sahasrārjjunāya namo namaḥ ||
devy uvāca ||
devādhi(!)deva sarvajña sarvalokahite rata ||
kena rakṣā bhaven nṛṇāṃ bhītānāṃ vividhāpadi || 1 ||
rājacaurādipīḍāsu śastrāgniviṣapātane ||
mārīduḥsvapnapīḍāsu graharogabhayeṣu ca || 2 || (fols. 1v5–8)
«Beginning of the commentary:»
/// (kārtta)vīryārjunakavacamaṃtrasya bhagavān dattātreyaṛṣir anuṣṭup chaṃdaḥ śrīkārttavīryārjuno viṣṇuś cakravarttidevatā krauṃ bījaṃ hrīṃ śaktiḥ chrīṃ avyāhatām iti kīlakaṃ mama sakalaśatrukṣayārthe mamābhīṣṭasiddhyarthe jape vinī(!)yogaḥ || ||
śirasi dattātreyaṛṣaye namaḥ ||
mukhe anuṣṭupchaṃdase namaḥ ||
hṛdaye kārttavīryārjunaviśṇucakravarttidevatāyai namaḥ || (fol. 1v1–4)
«End of the root text:»
sahasrabāhuḥ śatrughno raktavāsādhanurddharaḥ ||
raktagandho raktamālyo raktaśmaśrur abhīṣṭadaḥ || [1]65 ||
dvādaśaitāni nāmāni kārttavīryyasya yaḥ paṭhet
saṃpadas tasya jāyante janās tasya vaśe sadā || 166 ||
sahasrāvarttanād devi śudrādyair na śrutaṃ yadi ||
akhilaṃ sādhayen maṃtrī tv anāyāse na saṃśayaḥ || 167 || (fols.25r3–6)
«End of the commentary:»
tasmāt sarvaprayatnena kavacaṃ dhārayet sudhīḥ ||
yaśasyaṃ svargam āyuṣyaṃ putrapautrapravarddhanaṃ || ||
ānapatyā tu dūrasthaḥ kṣemalābhasutaṃ priyaṃ ||
kārttavīryamahābāho sarvaśatrunibarhaṇaḥ ||
sarvatra sarvadā (tiṣṭha) duṣṭātmābhayapāhi mām || ||
oṃ oṁ klauṁ hlīṁ klīṁ bhlūṁ śrāṁ hrīṁ kroṁ śrīṁ huṁ phaṭ kārttavīryārjjunāya namaḥ
oṃ namo bhagavate bho bho kārttavīryyārjjuna oṁ oṁ namaḥ hṛdaye duṣṭaṃ dāraya 2 duritaṃ hana 2 pāpaṃ matha 2 ārogyaṃ kuru 2 hāṃ hāṃ huṃ huṃ phaṭ hana dviṣaḥ
oṃ namo bhagavate śrīvāsudevāya namaḥ || || (fols. 24v6, 25r1–2 and 8–9)
«Colophon of the root text:»
ity uḍḍāmare umāmaheśvarasamvāde kārttavīryyārjjunakavacaṃ sampūrṇam || ❁ || || (fol. 25r7)
Microfilm Details
Reel No. A 472/2
Date of Filming 03-01-1973
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 27-10-2009
Bibliography